• January to March 2024 Article ID: NSS8621 Impact Factor:7.67 Cite Score:1112 Download: 45 DOI: https://doi.org/ View PDf

    रामायणे नैतिकमूल्यावबोधः

      डॉ. पंकज कुमार सिंह
        असिस्टेंट प्रोफेसर (संस्कृत) श्रीमती एल.डी.एस.पी.ए.एस. कॉलेज, बरुन्दनी, भीलवाड़ा (राज.)
  • प्रस्तावना-रमायणे चतुर्विंशतिः सहस्त्राणि श्लोकनमिति तत् चतुर्विंशति साहस्त्री - सहितापदेनाभिधीयते। संसारे किमपि काव्यं लोकप्रियतायां रामाणस्य समतां कत्र्तुं न क्षमते, रमायणमादिकाव्यं वाल्मीकिश्च  तत्प्रणेतृतयाऽऽदिकवि रभिधीयते।

        मूल्यं विना मानवस्य जीवनं न परिकल्पयते। अतः मानव जीवने अधिक्रियमाणायां शिक्षायां मूलस्य योजना नितान्तमावश्यकतां धत्ते वस्तुतः भारते वेदकालादेयाöावधि लोक शिक्षार्थं नाना ग्रन्थेषु  साहित्येष्वपि मुल्यतत्त्वं प्रभूतत्वेन प्राप्यते।